Declension table of gṛhītavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhītavān | gṛhītavantau | gṛhītavantaḥ |
Vocative | gṛhītavan | gṛhītavantau | gṛhītavantaḥ |
Accusative | gṛhītavantam | gṛhītavantau | gṛhītavataḥ |
Instrumental | gṛhītavatā | gṛhītavadbhyām | gṛhītavadbhiḥ |
Dative | gṛhītavate | gṛhītavadbhyām | gṛhītavadbhyaḥ |
Ablative | gṛhītavataḥ | gṛhītavadbhyām | gṛhītavadbhyaḥ |
Genitive | gṛhītavataḥ | gṛhītavatoḥ | gṛhītavatām |
Locative | gṛhītavati | gṛhītavatoḥ | gṛhītavatsu |