Declension table of ?gṛhītavat

Deva

MasculineSingularDualPlural
Nominativegṛhītavān gṛhītavantau gṛhītavantaḥ
Vocativegṛhītavan gṛhītavantau gṛhītavantaḥ
Accusativegṛhītavantam gṛhītavantau gṛhītavataḥ
Instrumentalgṛhītavatā gṛhītavadbhyām gṛhītavadbhiḥ
Dativegṛhītavate gṛhītavadbhyām gṛhītavadbhyaḥ
Ablativegṛhītavataḥ gṛhītavadbhyām gṛhītavadbhyaḥ
Genitivegṛhītavataḥ gṛhītavatoḥ gṛhītavatām
Locativegṛhītavati gṛhītavatoḥ gṛhītavatsu

Compound gṛhītavat -

Adverb -gṛhītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria