सुबन्तावली ?गृहीतखड्गचर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमागृहीतखड्गचर्मणा गृहीतखड्गचर्मणे गृहीतखड्गचर्मणाः
सम्बोधनम्गृहीतखड्गचर्मणे गृहीतखड्गचर्मणे गृहीतखड्गचर्मणाः
द्वितीयागृहीतखड्गचर्मणाम् गृहीतखड्गचर्मणे गृहीतखड्गचर्मणाः
तृतीयागृहीतखड्गचर्मणया गृहीतखड्गचर्मणाभ्याम् गृहीतखड्गचर्मणाभिः
चतुर्थीगृहीतखड्गचर्मणायै गृहीतखड्गचर्मणाभ्याम् गृहीतखड्गचर्मणाभ्यः
पञ्चमीगृहीतखड्गचर्मणायाः गृहीतखड्गचर्मणाभ्याम् गृहीतखड्गचर्मणाभ्यः
षष्ठीगृहीतखड्गचर्मणायाः गृहीतखड्गचर्मणयोः गृहीतखड्गचर्मणानाम्
सप्तमीगृहीतखड्गचर्मणायाम् गृहीतखड्गचर्मणयोः गृहीतखड्गचर्मणासु

अव्यय ॰गृहीतखड्गचर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria