Declension table of gṛhiṇī

Deva

FeminineSingularDualPlural
Nominativegṛhiṇī gṛhiṇyau gṛhiṇyaḥ
Vocativegṛhiṇi gṛhiṇyau gṛhiṇyaḥ
Accusativegṛhiṇīm gṛhiṇyau gṛhiṇīḥ
Instrumentalgṛhiṇyā gṛhiṇībhyām gṛhiṇībhiḥ
Dativegṛhiṇyai gṛhiṇībhyām gṛhiṇībhyaḥ
Ablativegṛhiṇyāḥ gṛhiṇībhyām gṛhiṇībhyaḥ
Genitivegṛhiṇyāḥ gṛhiṇyoḥ gṛhiṇīnām
Locativegṛhiṇyām gṛhiṇyoḥ gṛhiṇīṣu

Compound gṛhiṇi - gṛhiṇī -

Adverb -gṛhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria