Declension table of gṛhaśramavrata

Deva

NeuterSingularDualPlural
Nominativegṛhaśramavratam gṛhaśramavrate gṛhaśramavratāni
Vocativegṛhaśramavrata gṛhaśramavrate gṛhaśramavratāni
Accusativegṛhaśramavratam gṛhaśramavrate gṛhaśramavratāni
Instrumentalgṛhaśramavratena gṛhaśramavratābhyām gṛhaśramavrataiḥ
Dativegṛhaśramavratāya gṛhaśramavratābhyām gṛhaśramavratebhyaḥ
Ablativegṛhaśramavratāt gṛhaśramavratābhyām gṛhaśramavratebhyaḥ
Genitivegṛhaśramavratasya gṛhaśramavratayoḥ gṛhaśramavratānām
Locativegṛhaśramavrate gṛhaśramavratayoḥ gṛhaśramavrateṣu

Compound gṛhaśramavrata -

Adverb -gṛhaśramavratam -gṛhaśramavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria