Declension table of gṛhaśrama

Deva

MasculineSingularDualPlural
Nominativegṛhaśramaḥ gṛhaśramau gṛhaśramāḥ
Vocativegṛhaśrama gṛhaśramau gṛhaśramāḥ
Accusativegṛhaśramam gṛhaśramau gṛhaśramān
Instrumentalgṛhaśrameṇa gṛhaśramābhyām gṛhaśramaiḥ gṛhaśramebhiḥ
Dativegṛhaśramāya gṛhaśramābhyām gṛhaśramebhyaḥ
Ablativegṛhaśramāt gṛhaśramābhyām gṛhaśramebhyaḥ
Genitivegṛhaśramasya gṛhaśramayoḥ gṛhaśramāṇām
Locativegṛhaśrame gṛhaśramayoḥ gṛhaśrameṣu

Compound gṛhaśrama -

Adverb -gṛhaśramam -gṛhaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria