Declension table of ?gṛhatyāginī

Deva

FeminineSingularDualPlural
Nominativegṛhatyāginī gṛhatyāginyau gṛhatyāginyaḥ
Vocativegṛhatyāgini gṛhatyāginyau gṛhatyāginyaḥ
Accusativegṛhatyāginīm gṛhatyāginyau gṛhatyāginīḥ
Instrumentalgṛhatyāginyā gṛhatyāginībhyām gṛhatyāginībhiḥ
Dativegṛhatyāginyai gṛhatyāginībhyām gṛhatyāginībhyaḥ
Ablativegṛhatyāginyāḥ gṛhatyāginībhyām gṛhatyāginībhyaḥ
Genitivegṛhatyāginyāḥ gṛhatyāginyoḥ gṛhatyāginīnām
Locativegṛhatyāginyām gṛhatyāginyoḥ gṛhatyāginīṣu

Compound gṛhatyāgini - gṛhatyāginī -

Adverb -gṛhatyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria