Declension table of gṛhatyāgin

Deva

NeuterSingularDualPlural
Nominativegṛhatyāgi gṛhatyāginī gṛhatyāgīni
Vocativegṛhatyāgin gṛhatyāgi gṛhatyāginī gṛhatyāgīni
Accusativegṛhatyāgi gṛhatyāginī gṛhatyāgīni
Instrumentalgṛhatyāginā gṛhatyāgibhyām gṛhatyāgibhiḥ
Dativegṛhatyāgine gṛhatyāgibhyām gṛhatyāgibhyaḥ
Ablativegṛhatyāginaḥ gṛhatyāgibhyām gṛhatyāgibhyaḥ
Genitivegṛhatyāginaḥ gṛhatyāginoḥ gṛhatyāginām
Locativegṛhatyāgini gṛhatyāginoḥ gṛhatyāgiṣu

Compound gṛhatyāgi -

Adverb -gṛhatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria