Declension table of gṛhatyāgin

Deva

MasculineSingularDualPlural
Nominativegṛhatyāgī gṛhatyāginau gṛhatyāginaḥ
Vocativegṛhatyāgin gṛhatyāginau gṛhatyāginaḥ
Accusativegṛhatyāginam gṛhatyāginau gṛhatyāginaḥ
Instrumentalgṛhatyāginā gṛhatyāgibhyām gṛhatyāgibhiḥ
Dativegṛhatyāgine gṛhatyāgibhyām gṛhatyāgibhyaḥ
Ablativegṛhatyāginaḥ gṛhatyāgibhyām gṛhatyāgibhyaḥ
Genitivegṛhatyāginaḥ gṛhatyāginoḥ gṛhatyāginām
Locativegṛhatyāgini gṛhatyāginoḥ gṛhatyāgiṣu

Compound gṛhatyāgi -

Adverb -gṛhatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria