Declension table of gṛhasvāminī

Deva

FeminineSingularDualPlural
Nominativegṛhasvāminī gṛhasvāminyau gṛhasvāminyaḥ
Vocativegṛhasvāmini gṛhasvāminyau gṛhasvāminyaḥ
Accusativegṛhasvāminīm gṛhasvāminyau gṛhasvāminīḥ
Instrumentalgṛhasvāminyā gṛhasvāminībhyām gṛhasvāminībhiḥ
Dativegṛhasvāminyai gṛhasvāminībhyām gṛhasvāminībhyaḥ
Ablativegṛhasvāminyāḥ gṛhasvāminībhyām gṛhasvāminībhyaḥ
Genitivegṛhasvāminyāḥ gṛhasvāminyoḥ gṛhasvāminīnām
Locativegṛhasvāminyām gṛhasvāminyoḥ gṛhasvāminīṣu

Compound gṛhasvāmini - gṛhasvāminī -

Adverb -gṛhasvāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria