Declension table of gṛhasūtra

Deva

NeuterSingularDualPlural
Nominativegṛhasūtram gṛhasūtre gṛhasūtrāṇi
Vocativegṛhasūtra gṛhasūtre gṛhasūtrāṇi
Accusativegṛhasūtram gṛhasūtre gṛhasūtrāṇi
Instrumentalgṛhasūtreṇa gṛhasūtrābhyām gṛhasūtraiḥ
Dativegṛhasūtrāya gṛhasūtrābhyām gṛhasūtrebhyaḥ
Ablativegṛhasūtrāt gṛhasūtrābhyām gṛhasūtrebhyaḥ
Genitivegṛhasūtrasya gṛhasūtrayoḥ gṛhasūtrāṇām
Locativegṛhasūtre gṛhasūtrayoḥ gṛhasūtreṣu

Compound gṛhasūtra -

Adverb -gṛhasūtram -gṛhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria