Declension table of gṛhasthatva

Deva

NeuterSingularDualPlural
Nominativegṛhasthatvam gṛhasthatve gṛhasthatvāni
Vocativegṛhasthatva gṛhasthatve gṛhasthatvāni
Accusativegṛhasthatvam gṛhasthatve gṛhasthatvāni
Instrumentalgṛhasthatvena gṛhasthatvābhyām gṛhasthatvaiḥ
Dativegṛhasthatvāya gṛhasthatvābhyām gṛhasthatvebhyaḥ
Ablativegṛhasthatvāt gṛhasthatvābhyām gṛhasthatvebhyaḥ
Genitivegṛhasthatvasya gṛhasthatvayoḥ gṛhasthatvānām
Locativegṛhasthatve gṛhasthatvayoḥ gṛhasthatveṣu

Compound gṛhasthatva -

Adverb -gṛhasthatvam -gṛhasthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria