Declension table of gṛhastha

Deva

MasculineSingularDualPlural
Nominativegṛhasthaḥ gṛhasthau gṛhasthāḥ
Vocativegṛhastha gṛhasthau gṛhasthāḥ
Accusativegṛhastham gṛhasthau gṛhasthān
Instrumentalgṛhasthena gṛhasthābhyām gṛhasthaiḥ gṛhasthebhiḥ
Dativegṛhasthāya gṛhasthābhyām gṛhasthebhyaḥ
Ablativegṛhasthāt gṛhasthābhyām gṛhasthebhyaḥ
Genitivegṛhasthasya gṛhasthayoḥ gṛhasthānām
Locativegṛhasthe gṛhasthayoḥ gṛhastheṣu

Compound gṛhastha -

Adverb -gṛhastham -gṛhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria