Declension table of gṛhapraveśa

Deva

MasculineSingularDualPlural
Nominativegṛhapraveśaḥ gṛhapraveśau gṛhapraveśāḥ
Vocativegṛhapraveśa gṛhapraveśau gṛhapraveśāḥ
Accusativegṛhapraveśam gṛhapraveśau gṛhapraveśān
Instrumentalgṛhapraveśena gṛhapraveśābhyām gṛhapraveśaiḥ gṛhapraveśebhiḥ
Dativegṛhapraveśāya gṛhapraveśābhyām gṛhapraveśebhyaḥ
Ablativegṛhapraveśāt gṛhapraveśābhyām gṛhapraveśebhyaḥ
Genitivegṛhapraveśasya gṛhapraveśayoḥ gṛhapraveśānām
Locativegṛhapraveśe gṛhapraveśayoḥ gṛhapraveśeṣu

Compound gṛhapraveśa -

Adverb -gṛhapraveśam -gṛhapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria