Declension table of ?gṛhanīḍā

Deva

FeminineSingularDualPlural
Nominativegṛhanīḍā gṛhanīḍe gṛhanīḍāḥ
Vocativegṛhanīḍe gṛhanīḍe gṛhanīḍāḥ
Accusativegṛhanīḍām gṛhanīḍe gṛhanīḍāḥ
Instrumentalgṛhanīḍayā gṛhanīḍābhyām gṛhanīḍābhiḥ
Dativegṛhanīḍāyai gṛhanīḍābhyām gṛhanīḍābhyaḥ
Ablativegṛhanīḍāyāḥ gṛhanīḍābhyām gṛhanīḍābhyaḥ
Genitivegṛhanīḍāyāḥ gṛhanīḍayoḥ gṛhanīḍānām
Locativegṛhanīḍāyām gṛhanīḍayoḥ gṛhanīḍāsu

Adverb -gṛhanīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria