Declension table of gṛhanīḍa

Deva

NeuterSingularDualPlural
Nominativegṛhanīḍam gṛhanīḍe gṛhanīḍāni
Vocativegṛhanīḍa gṛhanīḍe gṛhanīḍāni
Accusativegṛhanīḍam gṛhanīḍe gṛhanīḍāni
Instrumentalgṛhanīḍena gṛhanīḍābhyām gṛhanīḍaiḥ
Dativegṛhanīḍāya gṛhanīḍābhyām gṛhanīḍebhyaḥ
Ablativegṛhanīḍāt gṛhanīḍābhyām gṛhanīḍebhyaḥ
Genitivegṛhanīḍasya gṛhanīḍayoḥ gṛhanīḍānām
Locativegṛhanīḍe gṛhanīḍayoḥ gṛhanīḍeṣu

Compound gṛhanīḍa -

Adverb -gṛhanīḍam -gṛhanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria