Declension table of gṛhamedhin

Deva

MasculineSingularDualPlural
Nominativegṛhamedhī gṛhamedhinau gṛhamedhinaḥ
Vocativegṛhamedhin gṛhamedhinau gṛhamedhinaḥ
Accusativegṛhamedhinam gṛhamedhinau gṛhamedhinaḥ
Instrumentalgṛhamedhinā gṛhamedhibhyām gṛhamedhibhiḥ
Dativegṛhamedhine gṛhamedhibhyām gṛhamedhibhyaḥ
Ablativegṛhamedhinaḥ gṛhamedhibhyām gṛhamedhibhyaḥ
Genitivegṛhamedhinaḥ gṛhamedhinoḥ gṛhamedhinām
Locativegṛhamedhini gṛhamedhinoḥ gṛhamedhiṣu

Compound gṛhamedhi -

Adverb -gṛhamedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria