Declension table of gṛhamedha

Deva

MasculineSingularDualPlural
Nominativegṛhamedhaḥ gṛhamedhau gṛhamedhāḥ
Vocativegṛhamedha gṛhamedhau gṛhamedhāḥ
Accusativegṛhamedham gṛhamedhau gṛhamedhān
Instrumentalgṛhamedhena gṛhamedhābhyām gṛhamedhaiḥ
Dativegṛhamedhāya gṛhamedhābhyām gṛhamedhebhyaḥ
Ablativegṛhamedhāt gṛhamedhābhyām gṛhamedhebhyaḥ
Genitivegṛhamedhasya gṛhamedhayoḥ gṛhamedhānām
Locativegṛhamedhe gṛhamedhayoḥ gṛhamedheṣu

Compound gṛhamedha -

Adverb -gṛhamedham -gṛhamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria