Declension table of gṛhakapota

Deva

MasculineSingularDualPlural
Nominativegṛhakapotaḥ gṛhakapotau gṛhakapotāḥ
Vocativegṛhakapota gṛhakapotau gṛhakapotāḥ
Accusativegṛhakapotam gṛhakapotau gṛhakapotān
Instrumentalgṛhakapotena gṛhakapotābhyām gṛhakapotaiḥ gṛhakapotebhiḥ
Dativegṛhakapotāya gṛhakapotābhyām gṛhakapotebhyaḥ
Ablativegṛhakapotāt gṛhakapotābhyām gṛhakapotebhyaḥ
Genitivegṛhakapotasya gṛhakapotayoḥ gṛhakapotānām
Locativegṛhakapote gṛhakapotayoḥ gṛhakapoteṣu

Compound gṛhakapota -

Adverb -gṛhakapotam -gṛhakapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria