Declension table of gṛhaikatva

Deva

NeuterSingularDualPlural
Nominativegṛhaikatvam gṛhaikatve gṛhaikatvāni
Vocativegṛhaikatva gṛhaikatve gṛhaikatvāni
Accusativegṛhaikatvam gṛhaikatve gṛhaikatvāni
Instrumentalgṛhaikatvena gṛhaikatvābhyām gṛhaikatvaiḥ
Dativegṛhaikatvāya gṛhaikatvābhyām gṛhaikatvebhyaḥ
Ablativegṛhaikatvāt gṛhaikatvābhyām gṛhaikatvebhyaḥ
Genitivegṛhaikatvasya gṛhaikatvayoḥ gṛhaikatvānām
Locativegṛhaikatve gṛhaikatvayoḥ gṛhaikatveṣu

Compound gṛhaikatva -

Adverb -gṛhaikatvam -gṛhaikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria