Declension table of ?gṛhāvasthita

Deva

NeuterSingularDualPlural
Nominativegṛhāvasthitam gṛhāvasthite gṛhāvasthitāni
Vocativegṛhāvasthita gṛhāvasthite gṛhāvasthitāni
Accusativegṛhāvasthitam gṛhāvasthite gṛhāvasthitāni
Instrumentalgṛhāvasthitena gṛhāvasthitābhyām gṛhāvasthitaiḥ
Dativegṛhāvasthitāya gṛhāvasthitābhyām gṛhāvasthitebhyaḥ
Ablativegṛhāvasthitāt gṛhāvasthitābhyām gṛhāvasthitebhyaḥ
Genitivegṛhāvasthitasya gṛhāvasthitayoḥ gṛhāvasthitānām
Locativegṛhāvasthite gṛhāvasthitayoḥ gṛhāvasthiteṣu

Compound gṛhāvasthita -

Adverb -gṛhāvasthitam -gṛhāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria