Declension table of ?gṛhṇatī

Deva

FeminineSingularDualPlural
Nominativegṛhṇatī gṛhṇatyau gṛhṇatyaḥ
Vocativegṛhṇati gṛhṇatyau gṛhṇatyaḥ
Accusativegṛhṇatīm gṛhṇatyau gṛhṇatīḥ
Instrumentalgṛhṇatyā gṛhṇatībhyām gṛhṇatībhiḥ
Dativegṛhṇatyai gṛhṇatībhyām gṛhṇatībhyaḥ
Ablativegṛhṇatyāḥ gṛhṇatībhyām gṛhṇatībhyaḥ
Genitivegṛhṇatyāḥ gṛhṇatyoḥ gṛhṇatīnām
Locativegṛhṇatyām gṛhṇatyoḥ gṛhṇatīṣu

Compound gṛhṇati - gṛhṇatī -

Adverb -gṛhṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria