Declension table of gṛhṇatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhṇatī | gṛhṇatyau | gṛhṇatyaḥ |
Vocative | gṛhṇati | gṛhṇatyau | gṛhṇatyaḥ |
Accusative | gṛhṇatīm | gṛhṇatyau | gṛhṇatīḥ |
Instrumental | gṛhṇatyā | gṛhṇatībhyām | gṛhṇatībhiḥ |
Dative | gṛhṇatyai | gṛhṇatībhyām | gṛhṇatībhyaḥ |
Ablative | gṛhṇatyāḥ | gṛhṇatībhyām | gṛhṇatībhyaḥ |
Genitive | gṛhṇatyāḥ | gṛhṇatyoḥ | gṛhṇatīnām |
Locative | gṛhṇatyām | gṛhṇatyoḥ | gṛhṇatīṣu |