Declension table of ?gṛhṇat

Deva

NeuterSingularDualPlural
Nominativegṛhṇat gṛhṇantī gṛhṇatī gṛhṇanti
Vocativegṛhṇat gṛhṇantī gṛhṇatī gṛhṇanti
Accusativegṛhṇat gṛhṇantī gṛhṇatī gṛhṇanti
Instrumentalgṛhṇatā gṛhṇadbhyām gṛhṇadbhiḥ
Dativegṛhṇate gṛhṇadbhyām gṛhṇadbhyaḥ
Ablativegṛhṇataḥ gṛhṇadbhyām gṛhṇadbhyaḥ
Genitivegṛhṇataḥ gṛhṇatoḥ gṛhṇatām
Locativegṛhṇati gṛhṇatoḥ gṛhṇatsu

Adverb -gṛhṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria