Declension table of gṛhṇatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhṇan | gṛhṇantau | gṛhṇantaḥ |
Vocative | gṛhṇan | gṛhṇantau | gṛhṇantaḥ |
Accusative | gṛhṇantam | gṛhṇantau | gṛhṇataḥ |
Instrumental | gṛhṇatā | gṛhṇadbhyām | gṛhṇadbhiḥ |
Dative | gṛhṇate | gṛhṇadbhyām | gṛhṇadbhyaḥ |
Ablative | gṛhṇataḥ | gṛhṇadbhyām | gṛhṇadbhyaḥ |
Genitive | gṛhṇataḥ | gṛhṇatoḥ | gṛhṇatām |
Locative | gṛhṇati | gṛhṇatoḥ | gṛhṇatsu |