Declension table of ?gṛhṇāna

Deva

NeuterSingularDualPlural
Nominativegṛhṇānam gṛhṇāne gṛhṇānāni
Vocativegṛhṇāna gṛhṇāne gṛhṇānāni
Accusativegṛhṇānam gṛhṇāne gṛhṇānāni
Instrumentalgṛhṇānena gṛhṇānābhyām gṛhṇānaiḥ
Dativegṛhṇānāya gṛhṇānābhyām gṛhṇānebhyaḥ
Ablativegṛhṇānāt gṛhṇānābhyām gṛhṇānebhyaḥ
Genitivegṛhṇānasya gṛhṇānayoḥ gṛhṇānānām
Locativegṛhṇāne gṛhṇānayoḥ gṛhṇāneṣu

Compound gṛhṇāna -

Adverb -gṛhṇānam -gṛhṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria