Declension table of gṛhṇānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhṇānam | gṛhṇāne | gṛhṇānāni |
Vocative | gṛhṇāna | gṛhṇāne | gṛhṇānāni |
Accusative | gṛhṇānam | gṛhṇāne | gṛhṇānāni |
Instrumental | gṛhṇānena | gṛhṇānābhyām | gṛhṇānaiḥ |
Dative | gṛhṇānāya | gṛhṇānābhyām | gṛhṇānebhyaḥ |
Ablative | gṛhṇānāt | gṛhṇānābhyām | gṛhṇānebhyaḥ |
Genitive | gṛhṇānasya | gṛhṇānayoḥ | gṛhṇānānām |
Locative | gṛhṇāne | gṛhṇānayoḥ | gṛhṇāneṣu |