Declension table of gṛhṇāna

Deva

MasculineSingularDualPlural
Nominativegṛhṇānaḥ gṛhṇānau gṛhṇānāḥ
Vocativegṛhṇāna gṛhṇānau gṛhṇānāḥ
Accusativegṛhṇānam gṛhṇānau gṛhṇānān
Instrumentalgṛhṇānena gṛhṇānābhyām gṛhṇānaiḥ
Dativegṛhṇānāya gṛhṇānābhyām gṛhṇānebhyaḥ
Ablativegṛhṇānāt gṛhṇānābhyām gṛhṇānebhyaḥ
Genitivegṛhṇānasya gṛhṇānayoḥ gṛhṇānānām
Locativegṛhṇāne gṛhṇānayoḥ gṛhṇāneṣu

Compound gṛhṇāna -

Adverb -gṛhṇānam -gṛhṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria