Declension table of ?gṛdhyat

Deva

MasculineSingularDualPlural
Nominativegṛdhyan gṛdhyantau gṛdhyantaḥ
Vocativegṛdhyan gṛdhyantau gṛdhyantaḥ
Accusativegṛdhyantam gṛdhyantau gṛdhyataḥ
Instrumentalgṛdhyatā gṛdhyadbhyām gṛdhyadbhiḥ
Dativegṛdhyate gṛdhyadbhyām gṛdhyadbhyaḥ
Ablativegṛdhyataḥ gṛdhyadbhyām gṛdhyadbhyaḥ
Genitivegṛdhyataḥ gṛdhyatoḥ gṛdhyatām
Locativegṛdhyati gṛdhyatoḥ gṛdhyatsu

Compound gṛdhyat -

Adverb -gṛdhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria