Declension table of ?gṛdhyamāna

Deva

NeuterSingularDualPlural
Nominativegṛdhyamānam gṛdhyamāne gṛdhyamānāni
Vocativegṛdhyamāna gṛdhyamāne gṛdhyamānāni
Accusativegṛdhyamānam gṛdhyamāne gṛdhyamānāni
Instrumentalgṛdhyamānena gṛdhyamānābhyām gṛdhyamānaiḥ
Dativegṛdhyamānāya gṛdhyamānābhyām gṛdhyamānebhyaḥ
Ablativegṛdhyamānāt gṛdhyamānābhyām gṛdhyamānebhyaḥ
Genitivegṛdhyamānasya gṛdhyamānayoḥ gṛdhyamānānām
Locativegṛdhyamāne gṛdhyamānayoḥ gṛdhyamāneṣu

Compound gṛdhyamāna -

Adverb -gṛdhyamānam -gṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria