Declension table of ?gṛdhyamāna

Deva

MasculineSingularDualPlural
Nominativegṛdhyamānaḥ gṛdhyamānau gṛdhyamānāḥ
Vocativegṛdhyamāna gṛdhyamānau gṛdhyamānāḥ
Accusativegṛdhyamānam gṛdhyamānau gṛdhyamānān
Instrumentalgṛdhyamānena gṛdhyamānābhyām gṛdhyamānaiḥ gṛdhyamānebhiḥ
Dativegṛdhyamānāya gṛdhyamānābhyām gṛdhyamānebhyaḥ
Ablativegṛdhyamānāt gṛdhyamānābhyām gṛdhyamānebhyaḥ
Genitivegṛdhyamānasya gṛdhyamānayoḥ gṛdhyamānānām
Locativegṛdhyamāne gṛdhyamānayoḥ gṛdhyamāneṣu

Compound gṛdhyamāna -

Adverb -gṛdhyamānam -gṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria