Declension table of gṛdhrakūṭa

Deva

MasculineSingularDualPlural
Nominativegṛdhrakūṭaḥ gṛdhrakūṭau gṛdhrakūṭāḥ
Vocativegṛdhrakūṭa gṛdhrakūṭau gṛdhrakūṭāḥ
Accusativegṛdhrakūṭam gṛdhrakūṭau gṛdhrakūṭān
Instrumentalgṛdhrakūṭena gṛdhrakūṭābhyām gṛdhrakūṭaiḥ gṛdhrakūṭebhiḥ
Dativegṛdhrakūṭāya gṛdhrakūṭābhyām gṛdhrakūṭebhyaḥ
Ablativegṛdhrakūṭāt gṛdhrakūṭābhyām gṛdhrakūṭebhyaḥ
Genitivegṛdhrakūṭasya gṛdhrakūṭayoḥ gṛdhrakūṭānām
Locativegṛdhrakūṭe gṛdhrakūṭayoḥ gṛdhrakūṭeṣu

Compound gṛdhrakūṭa -

Adverb -gṛdhrakūṭam -gṛdhrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria