Declension table of ?gṛddhavat

Deva

NeuterSingularDualPlural
Nominativegṛddhavat gṛddhavantī gṛddhavatī gṛddhavanti
Vocativegṛddhavat gṛddhavantī gṛddhavatī gṛddhavanti
Accusativegṛddhavat gṛddhavantī gṛddhavatī gṛddhavanti
Instrumentalgṛddhavatā gṛddhavadbhyām gṛddhavadbhiḥ
Dativegṛddhavate gṛddhavadbhyām gṛddhavadbhyaḥ
Ablativegṛddhavataḥ gṛddhavadbhyām gṛddhavadbhyaḥ
Genitivegṛddhavataḥ gṛddhavatoḥ gṛddhavatām
Locativegṛddhavati gṛddhavatoḥ gṛddhavatsu

Adverb -gṛddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria