Declension table of ?gṛddhavat

Deva

MasculineSingularDualPlural
Nominativegṛddhavān gṛddhavantau gṛddhavantaḥ
Vocativegṛddhavan gṛddhavantau gṛddhavantaḥ
Accusativegṛddhavantam gṛddhavantau gṛddhavataḥ
Instrumentalgṛddhavatā gṛddhavadbhyām gṛddhavadbhiḥ
Dativegṛddhavate gṛddhavadbhyām gṛddhavadbhyaḥ
Ablativegṛddhavataḥ gṛddhavadbhyām gṛddhavadbhyaḥ
Genitivegṛddhavataḥ gṛddhavatoḥ gṛddhavatām
Locativegṛddhavati gṛddhavatoḥ gṛddhavatsu

Compound gṛddhavat -

Adverb -gṛddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria