Declension table of gṛddha

Deva

NeuterSingularDualPlural
Nominativegṛddham gṛddhe gṛddhāni
Vocativegṛddha gṛddhe gṛddhāni
Accusativegṛddham gṛddhe gṛddhāni
Instrumentalgṛddhena gṛddhābhyām gṛddhaiḥ
Dativegṛddhāya gṛddhābhyām gṛddhebhyaḥ
Ablativegṛddhāt gṛddhābhyām gṛddhebhyaḥ
Genitivegṛddhasya gṛddhayoḥ gṛddhānām
Locativegṛddhe gṛddhayoḥ gṛddheṣu

Compound gṛddha -

Adverb -gṛddham -gṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria