Declension table of ?gṛbhītavat

Deva

NeuterSingularDualPlural
Nominativegṛbhītavat gṛbhītavantī gṛbhītavatī gṛbhītavanti
Vocativegṛbhītavat gṛbhītavantī gṛbhītavatī gṛbhītavanti
Accusativegṛbhītavat gṛbhītavantī gṛbhītavatī gṛbhītavanti
Instrumentalgṛbhītavatā gṛbhītavadbhyām gṛbhītavadbhiḥ
Dativegṛbhītavate gṛbhītavadbhyām gṛbhītavadbhyaḥ
Ablativegṛbhītavataḥ gṛbhītavadbhyām gṛbhītavadbhyaḥ
Genitivegṛbhītavataḥ gṛbhītavatoḥ gṛbhītavatām
Locativegṛbhītavati gṛbhītavatoḥ gṛbhītavatsu

Adverb -gṛbhītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria