Declension table of gṛbhītavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛbhītavān | gṛbhītavantau | gṛbhītavantaḥ |
Vocative | gṛbhītavan | gṛbhītavantau | gṛbhītavantaḥ |
Accusative | gṛbhītavantam | gṛbhītavantau | gṛbhītavataḥ |
Instrumental | gṛbhītavatā | gṛbhītavadbhyām | gṛbhītavadbhiḥ |
Dative | gṛbhītavate | gṛbhītavadbhyām | gṛbhītavadbhyaḥ |
Ablative | gṛbhītavataḥ | gṛbhītavadbhyām | gṛbhītavadbhyaḥ |
Genitive | gṛbhītavataḥ | gṛbhītavatoḥ | gṛbhītavatām |
Locative | gṛbhītavati | gṛbhītavatoḥ | gṛbhītavatsu |