Declension table of ?gṛbhītavat

Deva

MasculineSingularDualPlural
Nominativegṛbhītavān gṛbhītavantau gṛbhītavantaḥ
Vocativegṛbhītavan gṛbhītavantau gṛbhītavantaḥ
Accusativegṛbhītavantam gṛbhītavantau gṛbhītavataḥ
Instrumentalgṛbhītavatā gṛbhītavadbhyām gṛbhītavadbhiḥ
Dativegṛbhītavate gṛbhītavadbhyām gṛbhītavadbhyaḥ
Ablativegṛbhītavataḥ gṛbhītavadbhyām gṛbhītavadbhyaḥ
Genitivegṛbhītavataḥ gṛbhītavatoḥ gṛbhītavatām
Locativegṛbhītavati gṛbhītavatoḥ gṛbhītavatsu

Compound gṛbhītavat -

Adverb -gṛbhītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria