Declension table of gṛbhīta

Deva

NeuterSingularDualPlural
Nominativegṛbhītam gṛbhīte gṛbhītāni
Vocativegṛbhīta gṛbhīte gṛbhītāni
Accusativegṛbhītam gṛbhīte gṛbhītāni
Instrumentalgṛbhītena gṛbhītābhyām gṛbhītaiḥ
Dativegṛbhītāya gṛbhītābhyām gṛbhītebhyaḥ
Ablativegṛbhītāt gṛbhītābhyām gṛbhītebhyaḥ
Genitivegṛbhītasya gṛbhītayoḥ gṛbhītānām
Locativegṛbhīte gṛbhītayoḥ gṛbhīteṣu

Compound gṛbhīta -

Adverb -gṛbhītam -gṛbhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria