Declension table of gṛbhīta

Deva

MasculineSingularDualPlural
Nominativegṛbhītaḥ gṛbhītau gṛbhītāḥ
Vocativegṛbhīta gṛbhītau gṛbhītāḥ
Accusativegṛbhītam gṛbhītau gṛbhītān
Instrumentalgṛbhītena gṛbhītābhyām gṛbhītaiḥ gṛbhītebhiḥ
Dativegṛbhītāya gṛbhītābhyām gṛbhītebhyaḥ
Ablativegṛbhītāt gṛbhītābhyām gṛbhītebhyaḥ
Genitivegṛbhītasya gṛbhītayoḥ gṛbhītānām
Locativegṛbhīte gṛbhītayoḥ gṛbhīteṣu

Compound gṛbhīta -

Adverb -gṛbhītam -gṛbhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria