Declension table of ?gṛbhṇatī

Deva

FeminineSingularDualPlural
Nominativegṛbhṇatī gṛbhṇatyau gṛbhṇatyaḥ
Vocativegṛbhṇati gṛbhṇatyau gṛbhṇatyaḥ
Accusativegṛbhṇatīm gṛbhṇatyau gṛbhṇatīḥ
Instrumentalgṛbhṇatyā gṛbhṇatībhyām gṛbhṇatībhiḥ
Dativegṛbhṇatyai gṛbhṇatībhyām gṛbhṇatībhyaḥ
Ablativegṛbhṇatyāḥ gṛbhṇatībhyām gṛbhṇatībhyaḥ
Genitivegṛbhṇatyāḥ gṛbhṇatyoḥ gṛbhṇatīnām
Locativegṛbhṇatyām gṛbhṇatyoḥ gṛbhṇatīṣu

Compound gṛbhṇati - gṛbhṇatī -

Adverb -gṛbhṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria