Declension table of gṛbhṇatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛbhṇat | gṛbhṇantī gṛbhṇatī | gṛbhṇanti |
Vocative | gṛbhṇat | gṛbhṇantī gṛbhṇatī | gṛbhṇanti |
Accusative | gṛbhṇat | gṛbhṇantī gṛbhṇatī | gṛbhṇanti |
Instrumental | gṛbhṇatā | gṛbhṇadbhyām | gṛbhṇadbhiḥ |
Dative | gṛbhṇate | gṛbhṇadbhyām | gṛbhṇadbhyaḥ |
Ablative | gṛbhṇataḥ | gṛbhṇadbhyām | gṛbhṇadbhyaḥ |
Genitive | gṛbhṇataḥ | gṛbhṇatoḥ | gṛbhṇatām |
Locative | gṛbhṇati | gṛbhṇatoḥ | gṛbhṇatsu |