Declension table of ?gṛbhṇat

Deva

MasculineSingularDualPlural
Nominativegṛbhṇan gṛbhṇantau gṛbhṇantaḥ
Vocativegṛbhṇan gṛbhṇantau gṛbhṇantaḥ
Accusativegṛbhṇantam gṛbhṇantau gṛbhṇataḥ
Instrumentalgṛbhṇatā gṛbhṇadbhyām gṛbhṇadbhiḥ
Dativegṛbhṇate gṛbhṇadbhyām gṛbhṇadbhyaḥ
Ablativegṛbhṇataḥ gṛbhṇadbhyām gṛbhṇadbhyaḥ
Genitivegṛbhṇataḥ gṛbhṇatoḥ gṛbhṇatām
Locativegṛbhṇati gṛbhṇatoḥ gṛbhṇatsu

Compound gṛbhṇat -

Adverb -gṛbhṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria