Declension table of gṛbhṇatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛbhṇan | gṛbhṇantau | gṛbhṇantaḥ |
Vocative | gṛbhṇan | gṛbhṇantau | gṛbhṇantaḥ |
Accusative | gṛbhṇantam | gṛbhṇantau | gṛbhṇataḥ |
Instrumental | gṛbhṇatā | gṛbhṇadbhyām | gṛbhṇadbhiḥ |
Dative | gṛbhṇate | gṛbhṇadbhyām | gṛbhṇadbhyaḥ |
Ablative | gṛbhṇataḥ | gṛbhṇadbhyām | gṛbhṇadbhyaḥ |
Genitive | gṛbhṇataḥ | gṛbhṇatoḥ | gṛbhṇatām |
Locative | gṛbhṇati | gṛbhṇatoḥ | gṛbhṇatsu |