Declension table of ?gṛbhṇāna

Deva

NeuterSingularDualPlural
Nominativegṛbhṇānam gṛbhṇāne gṛbhṇānāni
Vocativegṛbhṇāna gṛbhṇāne gṛbhṇānāni
Accusativegṛbhṇānam gṛbhṇāne gṛbhṇānāni
Instrumentalgṛbhṇānena gṛbhṇānābhyām gṛbhṇānaiḥ
Dativegṛbhṇānāya gṛbhṇānābhyām gṛbhṇānebhyaḥ
Ablativegṛbhṇānāt gṛbhṇānābhyām gṛbhṇānebhyaḥ
Genitivegṛbhṇānasya gṛbhṇānayoḥ gṛbhṇānānām
Locativegṛbhṇāne gṛbhṇānayoḥ gṛbhṇāneṣu

Compound gṛbhṇāna -

Adverb -gṛbhṇānam -gṛbhṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria