Declension table of gṛbhṇānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛbhṇānam | gṛbhṇāne | gṛbhṇānāni |
Vocative | gṛbhṇāna | gṛbhṇāne | gṛbhṇānāni |
Accusative | gṛbhṇānam | gṛbhṇāne | gṛbhṇānāni |
Instrumental | gṛbhṇānena | gṛbhṇānābhyām | gṛbhṇānaiḥ |
Dative | gṛbhṇānāya | gṛbhṇānābhyām | gṛbhṇānebhyaḥ |
Ablative | gṛbhṇānāt | gṛbhṇānābhyām | gṛbhṇānebhyaḥ |
Genitive | gṛbhṇānasya | gṛbhṇānayoḥ | gṛbhṇānānām |
Locative | gṛbhṇāne | gṛbhṇānayoḥ | gṛbhṇāneṣu |