Declension table of ?gṛbhṇāna

Deva

MasculineSingularDualPlural
Nominativegṛbhṇānaḥ gṛbhṇānau gṛbhṇānāḥ
Vocativegṛbhṇāna gṛbhṇānau gṛbhṇānāḥ
Accusativegṛbhṇānam gṛbhṇānau gṛbhṇānān
Instrumentalgṛbhṇānena gṛbhṇānābhyām gṛbhṇānaiḥ gṛbhṇānebhiḥ
Dativegṛbhṇānāya gṛbhṇānābhyām gṛbhṇānebhyaḥ
Ablativegṛbhṇānāt gṛbhṇānābhyām gṛbhṇānebhyaḥ
Genitivegṛbhṇānasya gṛbhṇānayoḥ gṛbhṇānānām
Locativegṛbhṇāne gṛbhṇānayoḥ gṛbhṇāneṣu

Compound gṛbhṇāna -

Adverb -gṛbhṇānam -gṛbhṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria