Declension table of ?gṛṇatī

Deva

FeminineSingularDualPlural
Nominativegṛṇatī gṛṇatyau gṛṇatyaḥ
Vocativegṛṇati gṛṇatyau gṛṇatyaḥ
Accusativegṛṇatīm gṛṇatyau gṛṇatīḥ
Instrumentalgṛṇatyā gṛṇatībhyām gṛṇatībhiḥ
Dativegṛṇatyai gṛṇatībhyām gṛṇatībhyaḥ
Ablativegṛṇatyāḥ gṛṇatībhyām gṛṇatībhyaḥ
Genitivegṛṇatyāḥ gṛṇatyoḥ gṛṇatīnām
Locativegṛṇatyām gṛṇatyoḥ gṛṇatīṣu

Compound gṛṇati - gṛṇatī -

Adverb -gṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria