Declension table of ?gṛṇat

Deva

MasculineSingularDualPlural
Nominativegṛṇan gṛṇantau gṛṇantaḥ
Vocativegṛṇan gṛṇantau gṛṇantaḥ
Accusativegṛṇantam gṛṇantau gṛṇataḥ
Instrumentalgṛṇatā gṛṇadbhyām gṛṇadbhiḥ
Dativegṛṇate gṛṇadbhyām gṛṇadbhyaḥ
Ablativegṛṇataḥ gṛṇadbhyām gṛṇadbhyaḥ
Genitivegṛṇataḥ gṛṇatoḥ gṛṇatām
Locativegṛṇati gṛṇatoḥ gṛṇatsu

Compound gṛṇat -

Adverb -gṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria