Declension table of ?ṅūyamāna

Deva

NeuterSingularDualPlural
Nominativeṅūyamānam ṅūyamāne ṅūyamānāni
Vocativeṅūyamāna ṅūyamāne ṅūyamānāni
Accusativeṅūyamānam ṅūyamāne ṅūyamānāni
Instrumentalṅūyamānena ṅūyamānābhyām ṅūyamānaiḥ
Dativeṅūyamānāya ṅūyamānābhyām ṅūyamānebhyaḥ
Ablativeṅūyamānāt ṅūyamānābhyām ṅūyamānebhyaḥ
Genitiveṅūyamānasya ṅūyamānayoḥ ṅūyamānānām
Locativeṅūyamāne ṅūyamānayoḥ ṅūyamāneṣu

Compound ṅūyamāna -

Adverb -ṅūyamānam -ṅūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria