Declension table of ?ṅūyamāna

Deva

MasculineSingularDualPlural
Nominativeṅūyamānaḥ ṅūyamānau ṅūyamānāḥ
Vocativeṅūyamāna ṅūyamānau ṅūyamānāḥ
Accusativeṅūyamānam ṅūyamānau ṅūyamānān
Instrumentalṅūyamānena ṅūyamānābhyām ṅūyamānaiḥ ṅūyamānebhiḥ
Dativeṅūyamānāya ṅūyamānābhyām ṅūyamānebhyaḥ
Ablativeṅūyamānāt ṅūyamānābhyām ṅūyamānebhyaḥ
Genitiveṅūyamānasya ṅūyamānayoḥ ṅūyamānānām
Locativeṅūyamāne ṅūyamānayoḥ ṅūyamāneṣu

Compound ṅūyamāna -

Adverb -ṅūyamānam -ṅūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria