Declension table of ?ṅūtavatī

Deva

FeminineSingularDualPlural
Nominativeṅūtavatī ṅūtavatyau ṅūtavatyaḥ
Vocativeṅūtavati ṅūtavatyau ṅūtavatyaḥ
Accusativeṅūtavatīm ṅūtavatyau ṅūtavatīḥ
Instrumentalṅūtavatyā ṅūtavatībhyām ṅūtavatībhiḥ
Dativeṅūtavatyai ṅūtavatībhyām ṅūtavatībhyaḥ
Ablativeṅūtavatyāḥ ṅūtavatībhyām ṅūtavatībhyaḥ
Genitiveṅūtavatyāḥ ṅūtavatyoḥ ṅūtavatīnām
Locativeṅūtavatyām ṅūtavatyoḥ ṅūtavatīṣu

Compound ṅūtavati - ṅūtavatī -

Adverb -ṅūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria