Declension table of ?ṅuṅvāna

Deva

MasculineSingularDualPlural
Nominativeṅuṅvānaḥ ṅuṅvānau ṅuṅvānāḥ
Vocativeṅuṅvāna ṅuṅvānau ṅuṅvānāḥ
Accusativeṅuṅvānam ṅuṅvānau ṅuṅvānān
Instrumentalṅuṅvānena ṅuṅvānābhyām ṅuṅvānaiḥ ṅuṅvānebhiḥ
Dativeṅuṅvānāya ṅuṅvānābhyām ṅuṅvānebhyaḥ
Ablativeṅuṅvānāt ṅuṅvānābhyām ṅuṅvānebhyaḥ
Genitiveṅuṅvānasya ṅuṅvānayoḥ ṅuṅvānānām
Locativeṅuṅvāne ṅuṅvānayoḥ ṅuṅvāneṣu

Compound ṅuṅvāna -

Adverb -ṅuṅvānam -ṅuṅvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria